1 4 min 12 yrs

There is a path termed inward-going – the great journey to find the self. Another complementary path is outgoing, bringing out the self from within and letting it manifest in universe and our lives. A human being needs both in proper balance, only truth.

“Taking adamantly vertical flights for truth despite outrageous conditions is a genetically rare value system among living things.” – #GyanKiBaat

Bhagwat Gita’s wisdom is not for bhakt intellectuals to showoff performing mental gymnastics with its sayings for the entertainment of dogmatists; but rather to show a man or woman living in the world, householder or renunciant, how to live a balanced life that includes the actual contact of God, by following methods of yoga & meditation. No speed breaker for time, rule your space with dignity.

You do not need gurus or translation of gita shlokas originally written in Sanskrit, your inner soul, organic DNA & genes already have these ideas inbuilt irrespective of language or religion or value systems you’re born with. Just protect them from corruption, mutation, corrosion.

नैनं छिद्रन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुत ॥

त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्।।

ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते।
सगात्संजायते कामः कामात्क्रोधोऽभिजायते॥

श्रद्धावान्ल्लभते ज्ञानं तत्परः संयतेन्द्रियः।
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति॥

आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् |
तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ।।

परित्राणाय साधूनाम् विनाशाय च दुष्कृताम्।
धर्मसंस्थापनार्थाय सम्भवामि युगे-युगे।

मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ।।

क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः।
स्मृतिभ्रंशाद्भुद्धिनाशो बुद्धिनाशात्प्रणश्यति॥

न जायते म्रियते वा कदाचि नायं भूत्वा भविता वा न भूयः |
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ||

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते॥

श्रद्धावान्ल्लभते ज्ञानं तत्परः संयतेन्द्रियः।
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति॥

सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज।
अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः॥

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम॥

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।
तथा शरीराणि विहाय जीर्णा न्यन्यानि संयाति नवानि देही ॥

तस्मादसक्तः सततं कार्यं कर्म समाचर।
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः।।

धूमेनाव्रियते वह्निर्यथाऽऽदर्शो मलेन च।
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम्।।

One thought on “What is a balanced life?

  1. Continent-wise lockdown > Country-wise lockdown > State-wise lockdown > District-wise lockdown > Ward-wise lockdown > Street-wise lockdown > Lane-wise lockdown > Home-wise lockdown > Person-wise lockdown > Organ-wise lockdown > Cell-wise lockdown > Atom-wise lockdown > Boson-wise lockdown

    All souls WISE, Führer says RISE. Long live Panopticon!

Leave a Reply